常用词汇汉梵对照表(0505).doc_第1页
常用词汇汉梵对照表(0505).doc_第2页
常用词汇汉梵对照表(0505).doc_第3页
常用词汇汉梵对照表(0505).doc_第4页
常用词汇汉梵对照表(0505).doc_第5页
已阅读5页,还剩81页未读 继续免费阅读

下载本文档

版权说明:本文档由用户提供并上传,收益归属内容提供方,若内容存在侵权,请进行举报或认领

文档简介

常用词汇梵汉对照表主要负责检查以下几项: 检查所有单词的梵文拼写,注意首字母的大小写; 如发现拼写属于巴利文而非梵文的,改正为梵文的拼写; 巴利文、梵文重出的,删去巴利文条目(用双删除线表示); 认为重复的、不需要保留的用红色斜体字标出; 有疑问的词条后,用红色字体加括号标明疑问点,如没查到该词,疑当作等; 检查时可以双重路径(从汉查梵、从梵查汉)。比如从汉文查不到相应梵文,有可能是汉译用字不同,可从梵查汉,并将查到的中文译法用红色字加括号补充在该词条后。 为保障校对质量,最好是两人一组,分头校对,然后互相检查。 梵文词汇的拼写务请以Charles Muller编的电子佛学辞典(/ddb)为准。另外,同学来信说明大家在登录DDB时遇到的问题,现提供我想到的两种初步解决方案:1/在google中搜索时限定搜索范围,例如搜索“佛德”一词,可以在检索框内输入: “佛德 site:/ddb/”这样从检索结果当中就可以直接看到该词的梵文拼写。2/登录/ddb/网站,直接从第二部分“DictionaryAccess:Indexes”当中查到该词。这样不受10个词的限制。阿比罗提/Abhirati(阿維羅提)阿鞞跋致/avaivartika阿波兰多/Aparanta阿波兰多迦/Aparntaka阿波羅/Apalla (阿波羅囉 apalla)阿波陀那/ Apadna 阿波陀那/Avadna阿閦佛/Akobhya( Akobhya 另有不動佛, 無動佛, 無怒, 阿閦佛, 阿閦婆)(阿閦佛另有译作Akobhya-buddha)阿点媻翅罗/Audumbatira()阿阇黎/criya crin (行者, 阿闍梨)阿阇世Ajtaatru(Ajtaatru未生怨, 阿闍世, 阿闍世王, 阿闍多設咄路, 阿闍貰)(阿阇世Ajtasattu)阿伐罗势罗/Aparaaila Apara-aila阿軬荼/Avaa()阿浮多/Abhibhta)阿浮陀达磨/adbhuta-dharma(阿浮多达磨,未曾有法,未曾有)阿含/gama (阿含經, 阿笈摩)gama阿含藏/gamapiaka()阿笈摩/gama阿臘毗/Aavik阿赖耶/laya阿赖耶识/layavijna阿兰那长者/Araka阿兰若/araya阿蓝摩/rma阿梨咤/Aria阿利安/rya阿卢精舍/Aluvihra阿罗汉/arhat阿罗逻伽罗摩/ra-klma阿逻婆罗/Aravla阿弥唎多/amta阿弥陀(无量寿)/Amitayus 阿弥陀(无量光)/Amitbha阿摩罗缚底、阿摩罗婆底/Amarvat阿摩罗识/amala-vijna阿摩那/paa阿摩昼/Ambaha阿嚩都底/avadhti阿牟多罗/Aguttarpa阿那伽频头/Andhakavinda阿那含/angmin阿那律/Aniruddha阿那律相应/Anuruddha-sayutta阿难/nanda阿耨达/Anavatapta阿耨达伽陀/Anavataptagth阿耨多罗三藐三菩提/anuttara-samyak-sabodhi阿槃提/Avanti阿鞞跋致、阿毗跋致、阿惟越致/avinivartanya阿毗达磨、阿毗昙/abhidharma阿毗阇/abhia阿毗罗提/Abhirati阿毗毗奈耶、阿毗昙律/Abhivinaya阿毗三昧耶/abhisamaya阿毗三摩提/abhisameti阿毗三菩提/Abhisambuddha阿婆呵那/varhaa阿婆陀那/Avadna阿若憍陈如/jta-kauinya阿萨密/Assam阿湿鞞、阿湿婆/Avaka阿说示Avajit阿他婆耆经/Arthavargya阿闼婆吠陀/Atharva-veda 阿提沙/Atia阿陀那/dna阿陀那识/dna-vijna阿维颜/abhieka阿修罗/asura阿烋恒伽山/Ahogaga阿耶穆佉/Ayamukha阿叶摩/Avama阿夷Anupriy阿夷多翅舍钦婆罗/Ajita-keakambala阿瑜陀/Ayodhy阿育龙调伏譬喻/Aoka-nga-vinya-avadna阿育王/Aoka阿育王经/Aokastra阿咤曩胝/naiya阿遮梨耶/crya阿折达/Ajanta爱(着)/t爱重毗尼/vinaynuggahya安般/npna安达罗/Andhra安慧/Sthiramati安居/var安居法/vrika-dharma安居事/Var-vastu安立/prajapti安那般那念npna-smti安息/Pahlava安隐佛/Kema 案达罗/Andhra案达罗派Andhraka暗林/Tamasvana奥义书/Upaniad八(支)圣正道/rygika-mrga八(支)正道/ryga-mrga八不可越法/aha-garudhamma八城Ahakangara八关斋/a-ga-samanvgatopavsa八解脱/aau-vimok八敬法/aauguru-dharm(巴)aha garudhamma八千颂般若/Aashasrikprajpramit八胜处/av-abhibhv-yatanni八识/aau-vijnni八正道/rygika-mrga八支成就布萨/a-ga-samanvgatopavsa八支斋、八关斋、八戒斋/a-ga-samanvgatopavsa八(尊)敬法/aha garudhamma 巴连弗邑/Paligma巴连弗邑/Paliputra巴连聚落/Paligma巴咤厘子城/Paliputra跋蹉/Vatsa跋迦利/Bhakal跋迦利/Vakkaln跋梨格/Blki跋离/Buli跋罗末罗山/Bhrmanagiri跋逻末罗耆厘山/Brhmagiri跋难陀/Upananda跋耆/Vajj跋耆/Vji跋耆子/Vjiputra跋耆子派/Vajjiputta跋渠/vagga跋提/Bhaddiya跋提/Bhadrika跋提城/Bhadraka跋陀/Bhadda颰陀和/Bhadrapla般茶/Pau般阇婆(或作于)瑟咤/pacavrikamaha般阇优波陀那肝提伽/Pacupdnakkandh般涅槃/parinirva般涅槃法种性/parinirva-dharma-gotra般若/Praj般若波罗蜜/prajpramit般若毱多/Prajgupta般遮罗/Pacala般遮摩僧诃/Pacama-siha般遮于瑟/Paca-vrika般支迦药叉/Pacika-yaka般舟三昧/pratyutpanna-buddha-sammukhvasthita-samdhi半支迦Paaka宝顶经Ratnaketustra宝积/Ratnkara宝生Ratnasabhava宝相Ratnaketu宝性分别/Ratnagotravibhgo mahynottaratantra-stra宝英/Ratnaketu宝幢/Ratnaketu宝幢分Ratnaketudhrastra宝作寂Ratnkaranti报(生)佛vipkaja-buddha卑地写Vedisa卑摩罗叉/Vimalka悲karu北道部Uttarpathaka北拘卢洲Uttarakura北山(住)部Uttaraaila背舍/vimokkha奔那伐弹那、奔陀伐弹那/Puavardhana本初佛dibuddha本末/vttaka本母mrk本生/Jtakahakath本生(谈)/Jtaka本事/ityuktaka本事经Itivuttaka本性净prakti-viuddha本性空/prakti-nyat本性清净prakti-pariuddha本性清净心praktipariuddha-citta本性住/praktistha本性住种姓prakti-stha-gotra本业/dikarmika本缘/ nidna本住vyavasthita比况aupamya比量anumna-prama比丘bhiku比丘波罗提木叉Bhikkh-ptimokkha比丘尼bhiku比丘尼分别Bhikkhun-vibhaga比丘尼犍度/Bhikkhun-khaa比丘尼律/bhikun-vinaya比丘尼律bhikun-vinaya比丘尼所说偈/Sthavirgth 长老偈?比丘尼相应Bhikkhun-sayutta比丘僧团/bhiku-sagha比丘相应Bhikkh-sayutta彼岸到/Pryaa彼彼空/itaretara-nyat彼分/tadagasua毕钵罗/Pipphalavana毕竟净/atyanta-viuddha毕竟空/atyanta-nyat辟支佛/pratyeka-buddha弊伽兰陀/vykaraaveyykaraa弊生处/Pratyantajanapada薜舍离/Vesl臂多势罗/Pitil鞞瑟胝罗/Vehila鞞索迦/Vikh鞞索迦/Vioka ?伎乐边地/pratyanta-janapada变化佛/vipkaja-buddha遍处ktsnaytana遍吉/Samantabhadra遍计所执相parikalpita-lakaa遍计所执性parikalpita-svabhva遍计所执自性parikalpita-svabhva遍净天Subhakih遍友Vivmitra遍照贤Vairocanabhadra遍知parij辩才天Sarasvat辩积/Pratibhnaka表色vijapti-rpa表业vijapti-karman别立根本识mla-vijna别立无漏业ansrava-karma别立无明住地avidy-vsa-bhmi别立意生成身manomaya-kya别立有分识bhavaga-viaa别摄/pratyhra别住parivsa别住羯磨/Parivsika-khandha别住事/Parivsika-vastu宾祇耶Pigiya宾头卢(颇罗堕)/Piola-bhradvja摈去瞿耶尼Avaragodnya波波(邑)/Pv波坻盘拘那/Pratibhnaka 波阇波提/prajpati波梨子Pathikaputra波梨子Pikaputra波理夜呾啰Parytra波利婆罗/Parivra波利婆沙parivsika波利耶Pheyya波利耶夜/paryyapariyya波利邑Prikh波罗/Vras波罗Pla波罗蜜多/pramit波罗奈Vras波罗痆斯Vras波罗聂提/prajapti波罗颇迦罗蜜多罗Prabhkaramitra波罗颇蜜多罗Prabhkaramitra波罗婆Pahlava波罗斯Bras波罗提木叉 Prtimoka波罗提木叉分别Prtimoka-vibhaga波罗提木叉三跋罗Ptimokkha-savara波罗提木叉学Prtimoka-aika波罗提提舍尼Pratideany波罗延/ Pryaa波罗延那/ Pryaa波罗衍拿/Pryaa波罗耶那/Pryaa波罗夷/prjik波谜罗川Pamirs波奈勒斯Benares波颇蜜多罗Prabhkaramitra波婆Pv波沙那迦Psaka波斯Pahlava波斯Prasya波斯匿Prasenajit波旬Ppyas波夷那Pacina波逸提ptayantikpcittiya波咤梨城Paliputra波咤离子Paliputra钵铎创那/Badakshn钵伐多国Parvata钵卢勒/Palolo钵咤左啰Paacr帛尸梨蜜多罗/rmitra薄迦梨/Vakkaln薄拘罗Bakkula逋沙他/poadha补涩波祇Pupagiri补涩波祗厘Pupagiri补特伽罗pudgala补特伽罗空pudgala-nyat补特伽罗事/Pudgala-vastu补特伽罗无我pudgala-nairtmya补特伽罗无我pudgala-nirtman补陀洛/Potala补陀洛迦/Potalaka不般涅槃种性a-pari-nirva-gotra不变异性/anayatathat不定/aniyata不定法aniyata-dharma不动/aja不动/nejja不动/neja不动acala不动acal不动aja不动触anijya-spara不动心解脱akupp-cetosamdhi不动作意aja-manasikaroti不分别avikalpa不共住asavsa不害Ahis不坏净abhedya-prasda不净观asubha-bhvan不净观aubh-smti不净念aubh-smti不可得空anupalambha-.不可弃部Avantaka不可说anabhilpya不可说我anabhilpya-pudgala不可思议变易死acintya-parima-cyuti不空Amogh不空Amoghavajra不空asuat不空anya不空如来藏anya-tathgata-garbha不来/angmin不离空观nyat-vipayana不那婆娑/Punabbasu不如理作意/ayonio-manasikra不若蜜多罗Puyamitra不善akuala不善思惟/ayonio-manasikra不善思惟ayonio-manaskra不失法avipraa不受报vipka不思议熏变acintyavsan-parima不死矫乱论Amarvikkhepa不退/avivartya不退行/anivartana-c.不退转avaivartika不退转avivartika不虚妄性avitathat不异如性anayatathat不正念/ayonio-manasikra布补呾洛迦Potalaka布萨/upvasa布萨/uposatha布萨poadha布色羯逻伐底Puskarvat布施dna藏garbha藏论/Peakopadea叉诃罗多Kshaharta嗏帝Sti剎帝利/Katriya剎那kaa差别念dhtu-prabheda-smti禅jhna禅定/jhna禅那/dhyna禅陀伽Simuka禅相应Jhna-sayutta禅支jhnaga缠paryavasthna阐陀Chanda忏 kama忏摩kama羼提/Kntivdin长阿含经/naiya-sutta长部/Dgha Nikya长部师/Dghabhaka长部注/Sumagalavilsin长老偈/Theragth长老尼偈/Thergth长生/Dghyu长衣/atireka-cvara长者/rehin常不轻Sadparibhta常见vata-di常乞食pia-ptika常啼Sadparudita常啼Sadprarudita常童子Sanatkumra常住nitya-sthita超出/uttara超行寺Vikramala车匿/Chanda陈那Dinga陈弃药ptimuttabhesajja真谛Paramrtha称友Yaomitra成就sampanna成就正心/uddhdhyaya成就直心/uddhdhyaya成立唯识vijapti-mtrat成所作智ktynuhna-jna持dhra持upastambha持阿毗达磨者abhidharmadhara持法者dharmadhara持经者strnta-dhara持律者/vinayadhara持律著vinayadhara持明藏Vidy-dhara-piaka持母者/mtikdhara持母者mtikdhara持世Vasudhra持诵经者strantika赤比丘(有部律的)/Lohitaka赤铜鍱Tambapai赤铜鍱部Tmraya出家事/Pravrajy-vastu出离nissaraa出离空nissaraasua出世部/Lokottaravdin出世间藏/lokttara-garbha出世间上上藏/lokttara-garbha出曜Avadna出罪varhaa初发心/prathamacittotpdika初学/dikarmika初业/dikarmika初瑜伽三摩地diyoga-samdhi传阿含/gatgama纯陀Cunda纯陀cundakarmraputra慈mett慈地比丘兄弟Mettiya, Bhummaja慈授子Maitreya-datta-putra慈心定maitr-citta-samdhi从顶生王/Mndht粗重身dauhulyakya达/Daki达嚫/Daki达腊婆/Dravya达里鼻荼国Dramiapaana达罗鼻荼Drvia达罗达多Dharadatta达罗毗荼/Dramiapaana达罗毗荼Drvia达摩笈多Dharmagupta达摩毱多部Dharmaguptaka达摩提那/Dharmadinn达摩悉铁帝国Dharmasthiti达磨dharma达磨波罗Dharmapla达磨呾逻多Dharmatrta达磨弥迦须菩提Dharmamikasubhti达磨尸梨帝Dharmarehin达磨尸利Dharmarehin达磨苏婆底/Dharmasubhti达磨须部底/Dharmasubhti达磨须婆吼底/Dharmasubhti达那Daki呾叉始罗Takal呾叉始罗国Takal怛叉始罗Takaila怛他揭多毱多Tathgata-gupta怛特罗tantra大案达罗/Dhnyakaaka大般涅槃mah-parinirva大悲mahkaru大悲经Narendrayaas大本经/Mahpadnasuttanta大嚫/Daki大乘/mahyna大乘最上秘义论/Ratnagotravibhgo mahynottaratantra-stra大处Upadea大慈mah-maitr大导师/Mahsusrthavha大德bhadanta大典尊/Mahgovinda大法/abhidharma大梵天Mahbrahman大方/mahvaipulya大方广/mahvaipulya大分别 Mahvibhaga大腹mahodara大光Mahprabh大迦多衍那Mahktyyana大迦多演那Mahktyyana大迦叶Mahkyapa大迦叶波Mahkyapa大迦旃延Mahktyyana大犍度/Mahkhandhaka大拘絺罗Mahkauhila大空mah-nyat大空说部Mahsuatvdin大乐mahsukha大林Mahvana大林寺Mahvana-saghrma大流斯Darius大目Vilanetra大目犍连Mahmaudgalyyana大譬喻经/Mahpadnasuttanta大篇Mah-vagga大品/Mahvagga大菩提寺Mahbodhivihra大日Mahvairocana大僧那僧涅/mah-sanha-sanaddha大善见王/Mahsudarana大善见王/Mahsudassana大商主/Mahsusrthavha大舍mah-upeka大史/Mahvasa大事/Mahvastu-avadna大事Mahvastu大事譬喻/Mahvastu大势至Mahsthmaprpta大树/druma大寺Mahvihra大寺派/Mahvihra-vsina大寺派Mahvihra大天Mahdeva大天Mahdeva大天王/Mahdeva大通智胜Mahbhij-jnbhibh大我mahtman大喜mah-mudita大夏Bactria大夏Tho-kor大信心mah-raddh,大瑜伽续mahyoga-tantra大圆镜智dara-jna大缘经Mahnidna-suttanta大众部Mahsghika大众部系Mahsghika大庄严论经/Sutrlakra-stra大自在/Mahevara大自在天Mahevara耽迷楼Stumburu诞生因缘janmanidea忉利天Tryastria忉利天主/ akradevnm indra岛史/Dpavasa岛史/Dpavasa到彼岸/pramit到达/gama道mrga道谛/dukkha-nirodha-gmin-paipad道相应Magga-sayutta得究竟prampatta得陀罗尼Dhra德光Guaprabha德慧Guamati德吉祥Guar德里Dehli德生rsabhava德云Meghar等持/samdhi等流niyanda等流佛dharmat-niyanda-b.等流果niyanda-phala等流因niyanda-hetu等引/samhita等引/samhita等至/sampatti等至/sampatti底沙Tissa底沙佛Tiya地bhmi地藏Kitigarbha地界pthiv-dhtu地婆诃罗Divkara地味pthiv-rasa帝日王/akrditya帝释/akradevnm indra帝释akradevnm indra帝释相应Sakka-sayutta帝释幢佛/Indrabhvaja帝须tissa第八异熟识vipka-vijna第四力caturtha-bala独柯多(突吉罗的别译)dukkaa第一义谛paramrtha-satya第一义空paramrtha-nyat第一义空性paramrtha-nyat谛satya谛相应Sacca-sayutta谛语/satyavacana调达/Devadatta调伏天/Vintadeva调直定/samdhi顶mrdhna顶三昧mrdha-samdhi顶生王Mndht定/samdhi定光佛Dpakara定慧ubhayatobhga-vimukta定空/tadagasua定意/samdhi妙喜Abhirati东山Prvaaila东山部Prvaaila东山住Prvaaila东山住部/Prvaaila东园/Pubbrma东园鹿子母堂Prvrma-mgramt-prsda兜率天Tuita兜率天宫Tuitabhavana兜佉勒Tukhra兜佉罗/Tukhra阇多迦/Jtaka阇烂陀罗Jladhara阇那崛多Jnagupta阇维jhpita阇耶毱多Jayagupta犊子Vajjiputtaka犊子Vtsputrya犊子部Vtsputrya独角仙人/Ekaga独觉/Pratyeka-buddha独住/ekavihrin睹货罗Tukhra度/pramit度他伽摩尼Duhagma断pahna断见uccheda-di断空samucchedasua对法/abhidharma伅/druma多宝Prabhtaratna 多拉那他trantha多罗Tr多陀阿伽陀tathgata多闻bahuruta多闻Bahussutaka多闻部Bahurutya多闻者Bahussuta多子Bahuputraka铎欹拿/Daki堕不如prjik堕负nigrahasthna额鞞Avajit垩醯车多罗Ahicchatra垩醯掣呾罗Ahicchatra恶取空durght-nyat恶作 kauktya恶作/dukta饿鬼事/Petavatthu饿鬼事Petavatthu尔焰/jeya耳环林Kualavana二边anta-dvaya二不定法aniyata二十亿耳/Sroakoivia二万五千颂般若Pacaviatishasrikaprajpramit二万五千颂梵本/Pacaviatishsrikprajpramit二万五千颂梵本/Sarvkrajatdhikra Subhti Parivarta二无我dvidhnairtmya发光prabhkar发菩提心bodhi-citta发趣论/Pahna发心prathamacittotpdika伐弹那Vardhana伐阇罗vajra伐腊毗Valabh伐那婆斯Vanavsin筏素罗/Vasura法/Dharma法宝dharmaratna法波罗聂提/dharmaprajapti法藏Dharmkara法藏部/Dharmaguptaka法称Dharmakrti法定/dhamma-niymat法护Dhammaguttika法集/Dharmasagraha法集论/Dhammasagai法假dharma-prajapti法界dharma-dhtu法界藏dharma-dhtu-garbha法界藏tathgata-garbha法经/Dharma-stra法救Dharmatrta法救善现/Dharmasubhti法句dhammapada法句Udnavargdvivaraa法句经/Udnavarga法句义释/Dhammapada-Ahakath法句注/Dhammapada-Ahakath法空dharma-nyat法乐/Dharmadinn法轮dharma-cakra-pravartana法涅槃dihadhammanibbna法涅槃dadharma-nirva法善现Dharmasubhti法上Dhammuttarika法上部Dharmottarya法身/dharma-kya法身藏dharma-kya-garbha法师/dharma-bhaka法师/dharma-bhaka法施设dharma-prajapti法实/Dharmasubhti法实相/dharmat法使Dharmadsa法受用身dharma-sabhoga法授Dharmadinn法随念dharmnusmti法王子/ yauvarjya法王子/kumrabhta法王子住/yauvarjya法位/dharma-niymat法无我dharma-nairtmya法无我dharma-nirtman法喜Dhammaruci法喜部/Dhammaruci法贤Dharmabhadra法现观dhammbhisamaya法相/dharmat法性/dharmadhtu法性dharmat法性所流佛dharmat-niyanda-b.法性所流身dharmatniyanda-kya法性心dharma-citta法须菩提/Dharmasubhti法优陀那Dharmapada法与Dharmadinn法月Dharmacandra法云dharmamegh法住(巴利语)/dhammahitat法住/ dharma-sthitit法住相性dharma-sthitit法住智dharma-sthitit-jna法自性/dharma-svabhva藩伽罗Bagala烦恼klea烦恼所藏klea-koa烦恼相应Kilea-sayutta烦恼障/klea-jeya-varaa烦恼障klevaraa反诘记/paripcch-vykaraa犯 patti犯波罗夷 prjik犯波逸提ptayantik犯僧残 saghvaea梵 brahma梵(天)相应Brahma-sayutta梵/brahman梵Brahm梵辅天brahmapurohita梵授王Brahmadatta梵书/brhmaa梵天/brahman梵天Brahm梵文saskta梵衍那/Bmiyn梵衍那Bmiyn梵衍那国Bmiyn梵语 vidy梵众天Brahmakayika梵众天brahmapriadya方便/upya-kaualya方便upya方便道/prvayogasapanna方便具足prvayogasapanna方便善巧upya-kaualya方广/vaipulya方广部Vetullaka非不如性/avitathat非梵行/abrahmacary非想非非想处nevasa-nsyatana非择灭apratisakhy-nirodha非择灭无为apratisakhynirodhsaskta吠舍Vaiya吠舍离Vail吠檀多Vednta吠陀Veda吠戌/Vaiya费多塞之Shah-name/h费拉莫斯Fer-Amorz Feramor分/Aga分别 vykaraa分别(动词)/vykaroti分别(名词)/vykaraa分别/veyykaraa分别vikalpa分别记/vibhajya-vykaraa分别论/vibhaga分别品Vibhagavagga分别事识vastu-prativikalpa-vijna分别说部Vibhajyavdin分别说部系Vibhajyavdin分别说系Vibhajyavdin分那婆Punarvasu分那婆陀那/Puavardhana分那婆陀那/Pravardhana分位avasthita纷议jalpa粪扫衣pasukla风vyu讽诵/gth佛buddha佛宝buddharatna佛藏buddha-garbha佛大先Buddhasena佛德buddha-gua佛地罗Buddhira佛法/Dharma佛法身/dharma-kya佛护Buddhaplita佛护Buddharaka佛化诜陀迦旃延Sandha-ktyyana-gotra佛家buddhakula佛教中国Madhyadea janapada佛界/ buddha-dhtu佛利众生经/Arthavargya佛婆罗部/Prvaaila佛菩提buddha-bodhi佛舍利arra佛使Buddhadsa佛随念/buddhnusmti佛驮都/buddha-dhtu佛陀跋陀罗Buddhabhadra佛陀伽耶 Buddhagay佛陀毱多Buddhagupta佛陀罗测Buddharaka佛陀蜜Buddhamitra佛陀蜜多Buddhamitra佛陀什Buddhajva佛陀耶舍Buddhayaas佛性/ buddha-dhtu佛性/buddha-garbha佛性界 buddha-dhtu佛眼buddha-cakus佛业buddhakarman佛在瞻波/Camp佛种姓/Buddhavaa佛种姓buddha-gotra佛子/buddha-putra弗迦罗城/Pukarvat弗羯罗卫Puskarvat弗栗恃Vji弗若多罗Puyatra弗沙密多罗Puyamitra弗沙蜜多罗Puyamitra扶南/Funan浮陀跋摩Buddhavarman福城/Bhadraka福城/Dhanykaranagara福生城/Dhanykaranagara附随/Parivra富单那ptana富兰迦叶Praa-kyapa富兰那/Pura富娄沙富罗Puruapura富楼那Pra富楼那Pramaitryaputra富楼那跋檀/Pravardhana富楼沙富罗Puruapura富若罗Puyara缚喝Balkh伽罗楼Karmaaka伽婆罗Saghavarman伽他/gth伽陀/Daki伽陀/gth伽陀/geya伽耶Gay伽耶Gayra伽耶城Gay盖楼亘/Avalokitevara干栗驮耶hdaya干闼婆gandhabba干闼婆相应Gandhabbakya-sayutta干陀罗Gandhra甘露amta甘露门amata-dvra甘婆Kava甘蔗种Ikvku绀颜/ymka绀颜童子/ymka高附/Kabul高慢/manyeta歌咏/geyageyya各佛/Pratyeka-buddha给孤独/Anthapiada给孤独长者/Anthapiada根本波梨耶夜/Mlaparyya根本禅dhyna根本大众部/Mlamahsghika根本犊子部Mlavtsputrya根本上座部Mlasthavira根本说一切有部Mlasarvstivdin根本说一切有部波罗提木叉经Mlasarvstivda Prtimokastra根相应Indriya-sayutta功德gua共达多Dharmagupta共笈多Dharmagupta共相smnya-lakaa共相作意/smnya-lakaa-manaskra共行弟子/saddhivihrika共住/savasana奥义书Upaniad观/vmas观/vipassan观vipayan观察义禅arthapravicaya-dhyna观三摩地断行成就神足mms-sa观世音/Avalokitevara观誓Avalokitavrata观音Avalokitevara观缘起prattya-samutpda观自在Avalokitevara观自在王Avalokitevara-rja灌顶/abhieka灌顶abhiecana灌顶地/abhieka灌顶经/rmitra灌顶位abhieka光bh光界bh-dhtu光明/prabhsvar光明bh光明遍loka-kasia光明想loka-sajin光严Prabhvyha光音天bhsvra广博仙人Vysa广大心/udra-citta广分别/vibhaga广果天Vehapphala广说法界dharma-dhtu广说唯识vijapti-mtrat广心citta-vistara广严城Vail广眼藏/Rocana龟兹Kucna轨范师/crya轨则/acra贵霜Kua滚打菩提心kual-bodhi-citta过道/Pryaa海岸国Samudrakaccha海部/Sgaliya海门国Sgaramukha海生Sareluha海幢Sgaradhvaja)汗栗驮hd豪童/Kumralta诃黎跋摩/Harivarman诃黎帝耶Hrt集samudaya生jtika、因nidna转pabhava和伽罗那/vykaraa 和轮调/Varuadatta和上updhyya和尚/updhyya曷利沙伐弹那Haravardhana惒须蜜Vasumitra贺奴末Hanumat黑齿Karakhattiya黑峰山Bhrmanagiri黑峰山Brhmagiri黑行Kiacary黑族/Kahyana恒河Gag恒住dhruva-sthit弘誓庄严/sannha-sannaddha护/rakkha护/savara护法Dharmapla护国Rrapla护经Paritta护经rakkha护世佛/Lokapla护月Candragupta华藏kusuma-tala-garbha华藏庄严kusuma-tala-garbha-vyhlakra华藏庄严世界海Kusumatala-garbha-vyhlakra-lokadhtu-samudra华氏城Paliputra华庄严pupamaita华庄严地/pupamaita化nirmita化地Mahissaka化地部Mahsaka化身nairmikakya化身nirma-kya坏空viparimasua坏义vita欢喜pramudit欢喜自在天Nandikevara幻my幻网/my-jla患恼/daratha黄比丘(有部律的)/Pauka黄赤事/Paulohitaka-vastu回向/parima悔kauktya慧pa慧解脱praj-vimukta慧解脱阿罗汉prajvimukti-arhat慧眼praj-cakus火辨Citrabhna获得空pailbhasua鸡头摩寺Kukkurma鸡胤部Kukkuika鸡园寺Kurkurma鸡足山Gurapdagiri吉迦夜 Kikara吉迦夜Kikrya吉栗瑟那Kra吉罗Kigiri吉私那河Krishn吉祥超行寺rvikramaila吉祥萨罗诃rsaraha吉祥山rparvata吉祥天r-mahdev吉祥天女r-

温馨提示

  • 1. 本站所有资源如无特殊说明,都需要本地电脑安装OFFICE2007和PDF阅读器。图纸软件为CAD,CAXA,PROE,UG,SolidWorks等.压缩文件请下载最新的WinRAR软件解压。
  • 2. 本站的文档不包含任何第三方提供的附件图纸等,如果需要附件,请联系上传者。文件的所有权益归上传用户所有。
  • 3. 本站RAR压缩包中若带图纸,网页内容里面会有图纸预览,若没有图纸预览就没有图纸。
  • 4. 未经权益所有人同意不得将文件中的内容挪作商业或盈利用途。
  • 5. 人人文库网仅提供信息存储空间,仅对用户上传内容的表现方式做保护处理,对用户上传分享的文档内容本身不做任何修改或编辑,并不能对任何下载内容负责。
  • 6. 下载文件中如有侵权或不适当内容,请与我们联系,我们立即纠正。
  • 7. 本站不保证下载资源的准确性、安全性和完整性, 同时也不承担用户因使用这些下载资源对自己和他人造成任何形式的伤害或损失。

评论

0/150

提交评论