法稱《正理滴論》譯註.doc_第1页
法稱《正理滴論》譯註.doc_第2页
法稱《正理滴論》譯註.doc_第3页
法稱《正理滴論》譯註.doc_第4页
法稱《正理滴論》譯註.doc_第5页
免费预览已结束,剩余1页可下载查看

下载本文档

版权说明:本文档由用户提供并上传,收益归属内容提供方,若内容存在侵权,请进行举报或认领

文档简介

法称正理滴论梵汉对照和新译* 本文为教育部人文社会科学重点研究基地2006年度重大项目“佛教逻辑研究”(06JJD72040002)系列成果之一。汤 铭 钧法称(Dharmakrti,约公元7世纪)的正理滴论(Nyyabindu)是继天主(akarasvmin,约公元5至6世纪)的入正理论(Nyyapravea)之后又一部新因明的提纲挈领之作。天主的入正理论是以乃师陈那(Dignga,约公元5至6世纪)的因明体系为基础,法称的正理滴论则浓缩了经他本人一手革新之后的因明体系。法称因明变革了陈那的体系,并成为此后因明发展的共同基础。因而,研习正理滴论,既是研习法称因明的入门,也是了解陈那以后因明的一个不可或缺的坐标。本文的任务有二:其一是提供正理滴论原文的一个较完备的校勘本;其二是根据笔者整理的本文,用语体重新译出,并在新译和原文之间形成对照。关于翻译中的一些问题,笔者将陆续撰写文章,联系法称的因明体系进行说明。 关于第一、第二两品的分析说明,笔者已撰成论文“法称正理滴论中的推理理论”,载上海逻辑30年,上海:三联书店,2008年,即将出版。一、“现量品”梵汉对照本对照中正理滴论的梵文部分,以舍尔巴茨基(F. Th. Stcherbatsky)于1918年校勘出版的法上(Dharmottara,约公元8至9世纪)正理滴论广释(Nyyabinduk) Stcherbatsky, F. Th., ed. 1992, Nyyabindu and Nyyabinduk (Bibliotheca Buddhica VII), Delhi: Motilal Banarsidass Publishers Pvt. Ltd. 这也是王森先生当年翻译所用的底本。中的论文为底本,参校班智达马尔筏尼亚(Paita. D. Malvania)校勘出版的法上灯论(Dharmottarapradpa) Malvania, D., ed. 1971, Paita Durveka Miras Dharmottarapradpa, Patna: Kashiprasad Jayaswal Research Institute. 下文简称“M本”。中的滴论本文,作了若干校订。凡对底本有改动之处,均在脚注中说明。同时在脚注中,还列出了灯论本未被笔者采纳的异文。汉文部分则是笔者的新译。虽然目前已有六个正理滴论的汉译本 参见李润生,1999年:正理滴论解义,香港:密乘佛学会。该书的附录一“法称正理滴论诸译对照”辑录了王森、杨化群、韩镜清三先生的汉译、舍尔巴茨基的英译以及李先生本人的翻译。又见剧宗林,2006年:藏传佛教因明史略正理滴论译解,北京:中华书局。此外,还有徐梵澄先生的译文,见徐梵澄,2006年:“因明蠡勺论”,载徐梵澄文集卷七,上海:上海三联书店。其中,王森、徐梵澄先生的译本出自梵文,杨化群、韩镜清、剧宗林先生的译本出自藏译,李润生先生的译本则是根据舍尔巴茨基的英译。至于法上的正理滴论广释,已由何建兴先生译出了第一品“现量品”,见何建兴,2004年:“法上正理滴论广释现量品译注”,载正观杂志第31期,台湾南投:正观杂志社,其中也包含了何先生翻译的滴论“现量品”本文。,但都是用的文言,在某些译法上笔者也不尽赞同,因而还是有必要以浅近的语体重新译出。本对照对于论文的编号依据舍氏的校勘本,其中罗马数字的I、II,分别代表第一品“现量品”和第二品“自义比量品”,阿拉伯数字的1、2、3等,分别代表各句在该品中的编号,如“I-1”代表“现量品”的第一句。按照惯例,译文中方括号“ ”内的文字,都是笔者为补足文意而添加的。这里先刊布“现量品”和“自义比量品”两品的对照和新译,至于第三品“他义比量品”则尚在撰写之中,预计年内可以完成。samyagjnaprvik sarvapururthasiddhir iti tad vyutpdyate / I-1一切人类目的的成就,以正确的认识为先导。因而,这个认识现在被分析说明。dvividha samyagjnam / I-2正确的认识有两种:pratyakam anumna ceti “ceti”原作“ca”,据M本补。 / I-3现量和比量。tatra pratyaka kalpanpoham abhrntam / I-4此中,现量是远离分别、无有错乱的。abhilpasasargayogyapratibhs “pratibhs”原作“pratibhsa”,据M本改。 pratti kalpan / I-5适于跟言辞相结合而显现的一种明确的认识,就是分别。tay rahita timirubhramaanauynasakobhdyanhitavibhrama jna pratyakam / I-6远离此分别,没有因眼疾、快速旋转、乘舟而行和身体不适等所产生的错乱,这样的认识就是现量。tac caturvidham / I-7此现量有四种:indriyajnam / I-8第一、感官的认识;svaviaynantaraviayasahakriendriyajnena samanantarapratyayena janita tan manovijnam / I-9第二、意识的认识,是感官认识随同与自己的对象无间断的对象,作为相应的无间断的条件 “samanantarapratyaya”(相应的无间断的条件),古译“等无间缘”。而产生的;sarvacittacaittnm tmasavedanam / I-10第三、所有心和心所的自我认知;bhtrthabhvanprakaraparyantaja yogijna ceti / I-11第四、以及瑜伽师的认识,是对于真实的境义进行观想的至高境界所产生的。tasya viaya svalakaam / I-12此现量的对象是自相。yasyrthasya “yasyrthasya”原作“yasyrthsya”,据M本改。 sanidhnsanidhnbhy jnapratibhsabhedas tat svalakaam / I-13自相是由其境义的邻近和不邻近,而认识显现为差异的。tad eva paramrthasat / I-14惟此自相是第一义的存在。arthakriysmarthyalakaatvd vastuna / I-15由境义具有能作的功能这样一种特征,所以是实在。anyat smnyalakaam / I-16另一个是共相。so numnasya viaya / I-17它是比量的对象。tad eva ca pratyaka jna pramaphalam / I-18惟此现量的认识乃是量果。arthaprattirpatvt / I-19以对于境义,具有明确的认识这样一种表征故。arthasrpyam asya pramam / I-20与境义相同表征的,是它的量。tadvad arthaprattisiddher iti / I-21以对于境义的明确认识,乃由此相同表征而成就故。二、“自义比量品”梵汉对照anumna dvividh “dvividh”原作“dvidh”,据M本改。 / II-1比量有两种,svrtha parrtha ca / II-2自义和他义。tatra svrtha “svrtha”据M本补。 trirpl ligd yad anumeye jna tad anumnam / II-3此中,自义比量是从一个具备三项表征的标记,对于所比的认识。pramaphalavyavasthtrpi pratyakavat / II-4在此认识上也安立量果,与现量相同。trairpya punar ligasynumeye sattvam eva / II-5复次,三项表征是标记在所比上的惟存在,sapaka eva sattvam / II-6惟在同品上的存在,asapake csattvam eva nicitam / II-7以及在异品上决定的惟不存在。anumeyo tra jijsitavieo dharm / II-8在此,所比是所欲认识其差别的有法。sdhyadharmasmnyena samno rtha sapaka / II-9同品是与所立法的共性相同的境义。na sapako sapaka / tato nyas tadviruddhas tadabhva ceti “ceti”原作“ca”,据M本补。 / II-10异品即非同品,是与此同品别异、与此同品相违和非有此同品的。trirpi ca try eva ligni / II-11而且,具备三项表征的标记惟有三种:anupalabdhi svabhva “svabhva”原作“svabhva”,据M本改。 krya ceti / II-12不可得、自性和生果。tatrnupalabdhir yath / na pradeaviee kvacid ghaa / upalabdhilakaaprptasynupalabdher iti / II-13此中,不可得,如:在某一特定的地点没有瓶,以可得的特征已经具备,还是不可得故。upalabdhilakaaprptir upalambhapratyayntaraskalya svabhvaviea ca / II-14具备可得的特征,就是认识到它的其他条件已经完备,以及它自己是特定的存在。ya “ya”原在“anyepalambhapratyayeu”之后,据M本改。 svabhva “svabhva”据M本补。 satsv anyepalambhapratyayeu “anyepalambhapratyayeu”中的两个元音符号“e”,在原书中各误印到了其后的辅音之上,现据M本改正。 san “san”据M本补。 pratyaka eva bhavati sa svabhvaviea “svabhvaviea”原作“svabhva”,据M本补。 / II-15它自己是特定的存在,就是在认识到它的其他诸条件存在的情况下,它自己是惟在现量中出现的。svabhva svasattmtrabhvini “mtra”据M本补。 sdhyadharme hetu / II-16自性是仅凭自已之为存在,就是所立法上的因。yath vko ya / iaptvd iti / II-17如:这是树,以是无忧树故。krya yath / agnir “agni”M本作“vahni”,下同。 atra dhmd iti / II-18生果,如:此处有火,以有烟故。atra dvau vastusdhanau / eka pratiedhahetu / II-19此中,两种是能成立实在的因,一种是遮止的因。svabhvapratibandhe hi saty artho rtha gamayet / II-20正是在凭藉自性的联系存在的情况下,某一境义应使另一境义跟随。tadapratibaddhasya tadavyabhicraniyambhvt / II-21因为,若非藉此而被联系,则与彼不相离的规定即不出现。sa ca pratibandha sdhye rthe ligasya / II-22而且,这就是标记在所成立的境义上的联系。vastutas tdtmyt “tdtmyt”原作“tdmyt”,据M本改。 sdhyrthd utpatte “sdhyrthd utpatte”M本作“tadutpatte”(从彼生起)。 ca / II-23因为,此标记实际上是即彼所成立的境义的自体和从所成立的境义生起的。atatsvabhvasytadutpatte ca tatrpratibaddhasvabhvatvt / II-24因为,如果不是即彼自性,如果不是从彼生起,则此中的自性即不被联系。te ca tdtmyatadutpatt “utpatt”M本作“upatt”。 svabhvakryayor eveti tbhym eva vastusiddhi / II-25而且,即彼自体和从彼生起,此二惟属于自性和生果。因而,实在的成就惟是由于自性和生果这两种标记。pratiedhasiddhir api “api”据M本补。 yathokty evnupalabdhe / II-26遮止的成就,则惟是由于如前已说的不可得。sati vastuni tasy asambhavt / II-27因为,如果实在存在,彼不可得就不会出现。anyath cnupalabdhilakaaprpteu “anupalabdhi”原作“anupalavdhi”,据M本改。 deaklasvabhvaviprakev arthev “arthev”据M本补。 tmapratyakanivtter abhvanicaybhvt / II-28又因为,否则,如果是可得的特征尚未具备,地点、时间和自己的存在都极为遥远的各种境义,由于脱离自我的现量,其为不出现 “abhva”(不出现),古译“非有”。就无法决定。amhasmtisaskrasyttasya vartamnasya ca pratipattpratyakasya nivttir abhvavyavahrasdhan “sdhan”M本作“pravartan”(能促成)。 / II-29而在清醒的忆念运行的情况下,脱离观察者过去和现在的现量,就能成立其为不出现的施设。tasy evbhvanicayt / II-30以惟是由于此,不出现方决定故。s ca prayogabhedd ekdaaprakr / II-31而且,此不可得由于用法的不同而有十一种。svabhvnupalabdhir yath / ntra dhma / upalabdhilakaaprptasynupalabdher iti / II-32第一、自性不可得,如:此处无烟,以可得的特征已经具备,还是不可得故。krynupalabdhir yath / nehpratibaddhasmarthyni dhmakrani santi / dhmbhvd iti “dhmbhvd iti”原作“dhmbhvt”,据M本补。 / II-33第二、生果不可得,如:此处不存在其功能不被障碍的烟的各种生因,以不出现烟故。vypaknupalabdhir yath / ntra iap / vkbhvd iti “vkbhvd iti”原作“vkbhvt”,据M本补。 / II-34第三、能遍不可得,如:此处无无忧树,以不出现树故。svabhvaviruddhopalabdhir yath / ntra tasparo / gner iti / II-35第四、自性相违可得,如:此处没有寒冷的感触,以有火故。viruddhakryopalabdhir yath / ntra tasparo / dhmd iti / II-36第五、相违生果可得,如:此处没有寒冷的感触,以有烟故。viruddhavyptopalabdhir yath / na dhruvabhv bhtasypi bhvasya vino / hetvantarpekad iti “hetvantarpekad iti”原作“hetvantarpekat”,据M本补。 / II-37第六、相违所遍可得,如:尽管是已经出现的存在,其坏灭也不是必定的,以观待其他的因故。kryaviruddhopalabdhir yath / nehpratibaddhasmarthyni takrani santi / agner iti / II-38第七、生果相违可得,如:此处不存在其功能不被障碍的寒冷的各种生因,以有火故。vypakaviruddhopalabdhir yath / ntra turasparo “sparo”原作“spao”,据M本改。 / gner iti / II-39第八、能遍相违可得,如:此处没有霜雪的感触,以有火故。kranupalabdhir yath / ntra dhmo / gnyabhvd iti “gnyabhvd iti”原作“gnyabhvt”,据M本补。 / II-40第九、生因不可得,如:此处无烟,以不出现火故。kraaviruddhopalabdhir yath / nsya romahardivie / sannihitadahanavieatvd iti / II-41第十、生因相违可得,如:此人不具有寒毛竖立等的各种差别,以具有靠近烈火的差别故。kraaviruddhakryopalabdhir yath / na romahardivieayuktapuruavn aya pradeo / dhmd iti / II-42第十一、生因相违生果可得,如:这个地点没有具有寒毛竖立等各种差别的人,以有烟故。ime sarve krynupalabdhydayo danupalabdhiprayog svabhvnupalabdhau sagraham upaynti / II-43生果不可得等所有这十种不可得的用法,都摄入到自性不可得中。praparyerthntaravidhipratiedhbhy prayogabhede pi / II-44尽管用法的不同,是渐次凭藉对于其他境义的确立和遮止。prayogadaranbhyst svayam apy eva vyavacchedaprattir bhavatti svrthe py anumne sy prayoganirdea / II-45由反复练习对于这些用法的观察,分明确定的认识就这样对自己出现。因而,此不可得的各种用法还是在自义比量中指明。sarvatra csym abhvbhvavyavahrasdhanym “ab

温馨提示

  • 1. 本站所有资源如无特殊说明,都需要本地电脑安装OFFICE2007和PDF阅读器。图纸软件为CAD,CAXA,PROE,UG,SolidWorks等.压缩文件请下载最新的WinRAR软件解压。
  • 2. 本站的文档不包含任何第三方提供的附件图纸等,如果需要附件,请联系上传者。文件的所有权益归上传用户所有。
  • 3. 本站RAR压缩包中若带图纸,网页内容里面会有图纸预览,若没有图纸预览就没有图纸。
  • 4. 未经权益所有人同意不得将文件中的内容挪作商业或盈利用途。
  • 5. 人人文库网仅提供信息存储空间,仅对用户上传内容的表现方式做保护处理,对用户上传分享的文档内容本身不做任何修改或编辑,并不能对任何下载内容负责。
  • 6. 下载文件中如有侵权或不适当内容,请与我们联系,我们立即纠正。
  • 7. 本站不保证下载资源的准确性、安全性和完整性, 同时也不承担用户因使用这些下载资源对自己和他人造成任何形式的伤害或损失。

评论

0/150

提交评论